RV 10.129.1 Metrik

10.129.1  
nā́sad āsīn
nó sád āsīt tadā́nīṁ
nā́.sa..sīn,
../sīt.ta.dā́.nīṁ
nā́sīd rájo
nó vyòmā paró yát
nā́.sīd..jo,
.vi.ò/.paró.yát
kím ā́varīvaḥ
kúha kásya śármann
.mā́.va..vaḥ,
.ha/kás.ya.śár.mann
ámbhaḥ kím āsīd
gáhanaṁ gabhīrám
ám.bhaḥ..mā.sīd,
.ha/naṁ.ga.bhī.rám
10.129.2  
ná mr̥tyúr āsīd
amŕ̥taṁ ná tárhi
.mr̥t...sīd,
a.mŕ̥/taṁ..tár.hi
ná rā́tryā
áhna āsīt praketáḥ
.rā́t.ri.,
áh.na.ā/sīt.pra.ke.táḥ
ā́nīd avātáṁ
svadháyā tád ékaṁ
ā́..da..táṁ,
sva.dhá/...kaṁ
tásmād dhānyán
ná paráḥ kíṁ canā́sa
tás.mād.dhān.yán,
.pa.ráḥ/kíṁ.ca.nā́.sa
10.129.3  
táma āsīt
támasā gūḷhám ágre
.ma.ā.sīt,
.ma./.ḷhá.mág.re
-apraketáṁ
saliláṁ sárvam ā idám
-ap.ra.ke.táṁ,
sa.li.láṁ/sár.vam.ā.idám
(12)
tuchyénābhv
ápihitaṁ yád ā́sīt
tuc.chyé..bhú,
á.pi.hi/taṁ..dā́.sīt
tápasas tán
mahinā́jāyataíkam
.pa.sas.tán,
ma.hi.nā́/.ya.taí.kam
10.129.4  
kā́mas tád ágre
sám avartatā́dhi
kā́.mas..dág.re,
.ma/var.ta.tā́.dhi
mánaso rétaḥ
prathamáṁ yád ā́sīt
.na.so..taḥ,
pra.tha/máṁ..dā́.sīt
sató bándhum
ásati nír avindan
sa..bán.dhum,
á.sa.ti/nír.a.vin.dan
(?!)
hr̥dí pratī́ṣyā
kaváyo manīṣā́
hr̥.díp.ra.tī́ṣ.,
ka./yo.ma..ṣā́
10.129.5  
tiraścī́no
vítato raśmír eṣām 
ti.raś.cī́.no,
.ta.to/raś..re.ṣām 
adháḥ svid āsī́3d
upári svid āsī3t 
a.dháḥ.svi..sī́3d,
u./ris.vi..sī3t 
retodhā́ āsan
mahimā́na āsan 
re.to.dhā́.ā.san,
ma.hi/mā́.na.ā.san 
svadhā́ avástāt
práyatiḥ parástāt 
sva.dhā́.a.vás.tāt,
prá.ya/tiḥ.pa.rás.tāt 
5               10.129.6  
kó addhā́ veda
ká ihá prá vocad 
.ad.dhā́.ve.da,
.i/háp..vo.cad 
kúta ā́jātā
kúta iyáṁ vísr̥ṣṭiḥ 
.ta.ā́..,
.ta.i/yáṁ..sr̥ṣ.ṭiḥ 
arvā́g devā́
asyá visárjanena- 
ar.vā́g.de.vā́,
as..vi/sár.ja.ne.na- 
-áthā kó veda
yáta ābabhū́va 
.thā..ve.da,
.ta/ā.ba.bhū́.va 
6               10.129.7  
iyáṁ vísr̥ṣṭir
yáta ābabhū́va
i.yáṁ..sr̥ṣ.ṭir,
.ta/ā.ba.bhū́.va
yádi vā dadhé
yádi vā ná …
.di..da.dhé,
.di/ .(9 st.)
yó asyā́dhyakṣaḥ
paramé vyòman 
.as.yā́dh.yak.ṣaḥ,
pa.ra/.vi..man 
só aṅgá veda
yádi vā ná véda 
.aṅ.gá.veda,
.di/...da