RV 7.71 Metrik

Metrummet er triṣṭubh. Hver strofe består typisk af fire padaer, opdelt i to halvvers, der hver består af to padaer på 11 stavelser. Hver pada er typisk, men ikke altid, opdelt i:

  • en jambisk åbning, der består af fire eller fem stavelser og følges af en cæsur
  • et midterstykke på to eller tre stavelser, typisk en anapæst eller to korte (dvs. der er en forkærlighed for to korte lige efter cæsuren)
  • en trokæisk kadence på fire stavelser
Triṣṭubh; se Macd. s. 441

Metrisk analyse

1
ápa svásur,
uṣáso/nág jihīte
á.pas..sur,
u.ṣá.so/nág.ji..te
riṇákti kr̥ṣṇī́r,
aruṣ/ā́ya pánthām
ri.ṇák.ti.kr̥ṣ.ṇī́r,
a.ru/ṣā́.ya.pán.thām
áśvāmaghā,
gómaghā/vāṃ huvema
áś..ma.ghā,
.ma.ghā/vāṃ.hu.ve.ma
dívā náktaṃ,
śárum as/mád yuyotam
..nák.taṃ,
śá.ru.mas/mád.yu.yo.tam
2
upā́yātaṃ,
dāśúṣe mártyāya
u.pā́..taṃ,
.śú.e/már.ti..ya
ráthena vāmám,
aśvin/ā váhantā
.the.na..mám,
.vi/..han.
yuyutám asmád,
áni/rām ámīvāṃ
yu.yu..mas.mád,
á.ni/...vāṃ
dívā náktam,
mādhvī/trā́sīthāṃ naḥ
..nák.tam,
mādh.u/trā́..thāṃ.naḥ
3
ā́ vāṃ rátham,
avamás/yāṃ vyùṣṭau
ā́.vāṃ..tham,
a.va.más/yāṃ.vi.ùṣ.ṭau
sumnāyávo,
vŕ̥ṣaṇovartayantu
sum...vo,
vŕ̥.ṣa.ṇo/var.ta.yan.tu
syū́magabhastim,
r̥ta/yúgbhir áśvair
syū́.ma.ga.bhas.tim,
.ta/yúg.bhi.ráś.vair
ā́śvinā,
vásuman/taṃ vahethām
ă.ā́ś.vi.,
.su.man/taṃ.va.he.thām
4
yó vāṃ rátho,
nr̥patī/ ásti voḷhā́
.vāṃ..tho,
nr̥.pa.ti/ás.ti.vo.ḷhā́
trivandhuró,
vásumām̐ /usráyāmā
tri.van.dhu.,
.su.mām̐/us...
ā́ na enā́,
nāsat/yópa yātam
ā́.na.e.nā́,
.sa.ti/yo.pa..tam
abhí yád vāṃ,
viśváp/snyo jígāti
abhí.yád.vāṃ,
viś.váp.sni/yo...ti
5
yuváṃ cyávānaṃ,
jará/so ‘mumuktaṃ
yu.váṃ.cyá..naṃ,
ja../so.‘mu.muk.taṃ
ní pedáva,
ūhathu/r āśúm áśvam
*ní.pe..ve,
vū.ha.thu/.śú.máś.vam
nír áṃhasas,
támasa s/partam átriṃ
nír.áṃ.ha.sas,
.ma.sas/par.ta.mát.riṃ
ní jāhuṣáṃ,
śithiré /dhātam antáḥ
..hu.ṣáṃ,
śi.thi./dhā.ta.man.táḥ
6
iyám manīṣā́,
iyá/m aśvinā gī́r
i.yám.ma..ṣā́,
i.yá/maś.vi..gī́r
imā́ṃ suvr̥ktíṃ,
vr̥ṣaṇā/ juṣethām
i.mā́ṃ.su.vr̥k.tíṃ,
vr̥.ṣa/ṇā.ju.ṣe.thām
imā́ bráhmāṇi,
yuva/yū́ny agman
i.mā́b.ráh..ṇi,
yu.va/yū́.ni.ag.man
yūyám pāta,
svastí/bhiḥ sádā naḥ
.yám..ta,
su.as./bhiḥ...naḥ